Wednesday, April 23, 2014

संस्कृत शोले

१.बसंती इन कुत्तोंके सामने मत नाचना 
|| हे बसन्ति एतेषां श्वानानाम् पुरत: मा नृत्य|| 
२.अरे ओ सांबा,कितना इनाम रखे हैं सरकार हमपर? 
||हे साम्बा,सर्वकारेण कति पारितोषिकानि अस्माकं कृते उद्घोषितानि? 
३.चल धन्नो आज तेरी बसंती की इज्जत का सवाल है
||धन्नो,(चलतु वा) धावतु अद्य तव बसन्त्य: लज्जाया: प्रश्न: अस्ति |
४.जो डर गया समजो वो मर गया
|| य भीत:भवेत् स:मृत:एव मन्य ||
५.आधे इधर जाओ आधे उधर जाओ और बाकी हमारे साथ आओ
|| केचन पुरुषा:अत्र गच्छन्तु केचन पुरुषा: तत्र गच्छन्तु शेषा:पुरुषा:मयासह आगच्छतु||
६.सरदार, मैने आपका नमक खाया है
||हे प्रधानपुरुष: मया तव लवणम् खाद्यते ||
७.अब गोली खा.
||अधुना गोलीम् खाद ||
८.सुअर के बच्चो...||
हे सुकराणां अपत्यानि.....||
९.तेरा क्या होगा कालिया...|
| हे कालिया तव किं भवेत् ?
१०.ये हाथ मुझे दे दे ठाकुर
||ठाकूर,यच्छतु मह्यं तव करौ ||
११.हम अंगेजोन्के जमाने के जेलर है|
||अहं आंग्लपुरुषाणाम्समयस्य कारानिरीक्षक: अस्ति ||
१२.तुम्हारा नाम क्या है बसंती?
||बसन्ति किं तव नामधेयम् ?
१३,होली कब है कब है होली..?
||कदा होलिकोस्तव: कदा होलिकोस्तव:

No comments:

Post a Comment